Declension table of alaṅkariṣṇu

Deva

FeminineSingularDualPlural
Nominativealaṅkariṣṇuḥ alaṅkariṣṇū alaṅkariṣṇavaḥ
Vocativealaṅkariṣṇo alaṅkariṣṇū alaṅkariṣṇavaḥ
Accusativealaṅkariṣṇum alaṅkariṣṇū alaṅkariṣṇūḥ
Instrumentalalaṅkariṣṇvā alaṅkariṣṇubhyām alaṅkariṣṇubhiḥ
Dativealaṅkariṣṇvai alaṅkariṣṇave alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Ablativealaṅkariṣṇvāḥ alaṅkariṣṇoḥ alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Genitivealaṅkariṣṇvāḥ alaṅkariṣṇoḥ alaṅkariṣṇvoḥ alaṅkariṣṇūnām
Locativealaṅkariṣṇvām alaṅkariṣṇau alaṅkariṣṇvoḥ alaṅkariṣṇuṣu

Compound alaṅkariṣṇu -

Adverb -alaṅkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria