Declension table of alaṅkārasarvasva

Deva

NeuterSingularDualPlural
Nominativealaṅkārasarvasvam alaṅkārasarvasve alaṅkārasarvasvāni
Vocativealaṅkārasarvasva alaṅkārasarvasve alaṅkārasarvasvāni
Accusativealaṅkārasarvasvam alaṅkārasarvasve alaṅkārasarvasvāni
Instrumentalalaṅkārasarvasvena alaṅkārasarvasvābhyām alaṅkārasarvasvaiḥ
Dativealaṅkārasarvasvāya alaṅkārasarvasvābhyām alaṅkārasarvasvebhyaḥ
Ablativealaṅkārasarvasvāt alaṅkārasarvasvābhyām alaṅkārasarvasvebhyaḥ
Genitivealaṅkārasarvasvasya alaṅkārasarvasvayoḥ alaṅkārasarvasvānām
Locativealaṅkārasarvasve alaṅkārasarvasvayoḥ alaṅkārasarvasveṣu

Compound alaṅkārasarvasva -

Adverb -alaṅkārasarvasvam -alaṅkārasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria