Declension table of alaṅkāraratnākara

Deva

MasculineSingularDualPlural
Nominativealaṅkāraratnākaraḥ alaṅkāraratnākarau alaṅkāraratnākarāḥ
Vocativealaṅkāraratnākara alaṅkāraratnākarau alaṅkāraratnākarāḥ
Accusativealaṅkāraratnākaram alaṅkāraratnākarau alaṅkāraratnākarān
Instrumentalalaṅkāraratnākareṇa alaṅkāraratnākarābhyām alaṅkāraratnākaraiḥ alaṅkāraratnākarebhiḥ
Dativealaṅkāraratnākarāya alaṅkāraratnākarābhyām alaṅkāraratnākarebhyaḥ
Ablativealaṅkāraratnākarāt alaṅkāraratnākarābhyām alaṅkāraratnākarebhyaḥ
Genitivealaṅkāraratnākarasya alaṅkāraratnākarayoḥ alaṅkāraratnākarāṇām
Locativealaṅkāraratnākare alaṅkāraratnākarayoḥ alaṅkāraratnākareṣu

Compound alaṅkāraratnākara -

Adverb -alaṅkāraratnākaram -alaṅkāraratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria