सुबन्तावली अकठोर

Roma

पुमान्एकद्विबहु
प्रथमाअकठोरः अकठोरौ अकठोराः
सम्बोधनम्अकठोर अकठोरौ अकठोराः
द्वितीयाअकठोरम् अकठोरौ अकठोरान्
तृतीयाअकठोरेण अकठोराभ्याम् अकठोरैः अकठोरेभिः
चतुर्थीअकठोराय अकठोराभ्याम् अकठोरेभ्यः
पञ्चमीअकठोरात् अकठोराभ्याम् अकठोरेभ्यः
षष्ठीअकठोरस्य अकठोरयोः अकठोराणाम्
सप्तमीअकठोरे अकठोरयोः अकठोरेषु

समास अकठोर

अव्यय ॰अकठोरम् ॰अकठोरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria