Declension table of akṣobhyatīrtha

Deva

MasculineSingularDualPlural
Nominativeakṣobhyatīrthaḥ akṣobhyatīrthau akṣobhyatīrthāḥ
Vocativeakṣobhyatīrtha akṣobhyatīrthau akṣobhyatīrthāḥ
Accusativeakṣobhyatīrtham akṣobhyatīrthau akṣobhyatīrthān
Instrumentalakṣobhyatīrthena akṣobhyatīrthābhyām akṣobhyatīrthaiḥ akṣobhyatīrthebhiḥ
Dativeakṣobhyatīrthāya akṣobhyatīrthābhyām akṣobhyatīrthebhyaḥ
Ablativeakṣobhyatīrthāt akṣobhyatīrthābhyām akṣobhyatīrthebhyaḥ
Genitiveakṣobhyatīrthasya akṣobhyatīrthayoḥ akṣobhyatīrthānām
Locativeakṣobhyatīrthe akṣobhyatīrthayoḥ akṣobhyatīrtheṣu

Compound akṣobhyatīrtha -

Adverb -akṣobhyatīrtham -akṣobhyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria