सुबन्तावली अक्षोभ्यतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाअक्षोभ्यतीर्थः अक्षोभ्यतीर्थौ अक्षोभ्यतीर्थाः
सम्बोधनम्अक्षोभ्यतीर्थ अक्षोभ्यतीर्थौ अक्षोभ्यतीर्थाः
द्वितीयाअक्षोभ्यतीर्थम् अक्षोभ्यतीर्थौ अक्षोभ्यतीर्थान्
तृतीयाअक्षोभ्यतीर्थेन अक्षोभ्यतीर्थाभ्याम् अक्षोभ्यतीर्थैः अक्षोभ्यतीर्थेभिः
चतुर्थीअक्षोभ्यतीर्थाय अक्षोभ्यतीर्थाभ्याम् अक्षोभ्यतीर्थेभ्यः
पञ्चमीअक्षोभ्यतीर्थात् अक्षोभ्यतीर्थाभ्याम् अक्षोभ्यतीर्थेभ्यः
षष्ठीअक्षोभ्यतीर्थस्य अक्षोभ्यतीर्थयोः अक्षोभ्यतीर्थानाम्
सप्तमीअक्षोभ्यतीर्थे अक्षोभ्यतीर्थयोः अक्षोभ्यतीर्थेषु

समास अक्षोभ्यतीर्थ

अव्यय ॰अक्षोभ्यतीर्थम् ॰अक्षोभ्यतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria