Declension table of akṣārālavaṇāśin

Deva

NeuterSingularDualPlural
Nominativeakṣārālavaṇāśi akṣārālavaṇāśinī akṣārālavaṇāśīni
Vocativeakṣārālavaṇāśin akṣārālavaṇāśi akṣārālavaṇāśinī akṣārālavaṇāśīni
Accusativeakṣārālavaṇāśi akṣārālavaṇāśinī akṣārālavaṇāśīni
Instrumentalakṣārālavaṇāśinā akṣārālavaṇāśibhyām akṣārālavaṇāśibhiḥ
Dativeakṣārālavaṇāśine akṣārālavaṇāśibhyām akṣārālavaṇāśibhyaḥ
Ablativeakṣārālavaṇāśinaḥ akṣārālavaṇāśibhyām akṣārālavaṇāśibhyaḥ
Genitiveakṣārālavaṇāśinaḥ akṣārālavaṇāśinoḥ akṣārālavaṇāśinām
Locativeakṣārālavaṇāśini akṣārālavaṇāśinoḥ akṣārālavaṇāśiṣu

Compound akṣārālavaṇāśi -

Adverb -akṣārālavaṇāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria