सुबन्तावली अक्षारालवणाशिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षारालवणाशि अक्षारालवणाशिनी अक्षारालवणाशीनि
सम्बोधनम्अक्षारालवणाशिन् अक्षारालवणाशि अक्षारालवणाशिनी अक्षारालवणाशीनि
द्वितीयाअक्षारालवणाशि अक्षारालवणाशिनी अक्षारालवणाशीनि
तृतीयाअक्षारालवणाशिना अक्षारालवणाशिभ्याम् अक्षारालवणाशिभिः
चतुर्थीअक्षारालवणाशिने अक्षारालवणाशिभ्याम् अक्षारालवणाशिभ्यः
पञ्चमीअक्षारालवणाशिनः अक्षारालवणाशिभ्याम् अक्षारालवणाशिभ्यः
षष्ठीअक्षारालवणाशिनः अक्षारालवणाशिनोः अक्षारालवणाशिनाम्
सप्तमीअक्षारालवणाशिनि अक्षारालवणाशिनोः अक्षारालवणाशिषु

समास अक्षारालवणाशि

अव्यय ॰अक्षारालवणाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria