Declension table of ajahatsvārtha

Deva

MasculineSingularDualPlural
Nominativeajahatsvārthaḥ ajahatsvārthau ajahatsvārthāḥ
Vocativeajahatsvārtha ajahatsvārthau ajahatsvārthāḥ
Accusativeajahatsvārtham ajahatsvārthau ajahatsvārthān
Instrumentalajahatsvārthena ajahatsvārthābhyām ajahatsvārthaiḥ ajahatsvārthebhiḥ
Dativeajahatsvārthāya ajahatsvārthābhyām ajahatsvārthebhyaḥ
Ablativeajahatsvārthāt ajahatsvārthābhyām ajahatsvārthebhyaḥ
Genitiveajahatsvārthasya ajahatsvārthayoḥ ajahatsvārthānām
Locativeajahatsvārthe ajahatsvārthayoḥ ajahatsvārtheṣu

Compound ajahatsvārtha -

Adverb -ajahatsvārtham -ajahatsvārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria