सुबन्तावली अजहत्स्वार्थ

Roma

पुमान्एकद्विबहु
प्रथमाअजहत्स्वार्थः अजहत्स्वार्थौ अजहत्स्वार्थाः
सम्बोधनम्अजहत्स्वार्थ अजहत्स्वार्थौ अजहत्स्वार्थाः
द्वितीयाअजहत्स्वार्थम् अजहत्स्वार्थौ अजहत्स्वार्थान्
तृतीयाअजहत्स्वार्थेन अजहत्स्वार्थाभ्याम् अजहत्स्वार्थैः अजहत्स्वार्थेभिः
चतुर्थीअजहत्स्वार्थाय अजहत्स्वार्थाभ्याम् अजहत्स्वार्थेभ्यः
पञ्चमीअजहत्स्वार्थात् अजहत्स्वार्थाभ्याम् अजहत्स्वार्थेभ्यः
षष्ठीअजहत्स्वार्थस्य अजहत्स्वार्थयोः अजहत्स्वार्थानाम्
सप्तमीअजहत्स्वार्थे अजहत्स्वार्थयोः अजहत्स्वार्थेषु

समास अजहत्स्वार्थ

अव्यय ॰अजहत्स्वार्थम् ॰अजहत्स्वार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria