Declension table of aindrābārhaspatya

Deva

MasculineSingularDualPlural
Nominativeaindrābārhaspatyaḥ aindrābārhaspatyau aindrābārhaspatyāḥ
Vocativeaindrābārhaspatya aindrābārhaspatyau aindrābārhaspatyāḥ
Accusativeaindrābārhaspatyam aindrābārhaspatyau aindrābārhaspatyān
Instrumentalaindrābārhaspatyena aindrābārhaspatyābhyām aindrābārhaspatyaiḥ aindrābārhaspatyebhiḥ
Dativeaindrābārhaspatyāya aindrābārhaspatyābhyām aindrābārhaspatyebhyaḥ
Ablativeaindrābārhaspatyāt aindrābārhaspatyābhyām aindrābārhaspatyebhyaḥ
Genitiveaindrābārhaspatyasya aindrābārhaspatyayoḥ aindrābārhaspatyānām
Locativeaindrābārhaspatye aindrābārhaspatyayoḥ aindrābārhaspatyeṣu

Compound aindrābārhaspatya -

Adverb -aindrābārhaspatyam -aindrābārhaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria