सुबन्तावली ऐन्द्राबार्हस्पत्य

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्राबार्हस्पत्यः ऐन्द्राबार्हस्पत्यौ ऐन्द्राबार्हस्पत्याः
सम्बोधनम्ऐन्द्राबार्हस्पत्य ऐन्द्राबार्हस्पत्यौ ऐन्द्राबार्हस्पत्याः
द्वितीयाऐन्द्राबार्हस्पत्यम् ऐन्द्राबार्हस्पत्यौ ऐन्द्राबार्हस्पत्यान्
तृतीयाऐन्द्राबार्हस्पत्येन ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्यैः ऐन्द्राबार्हस्पत्येभिः
चतुर्थीऐन्द्राबार्हस्पत्याय ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्येभ्यः
पञ्चमीऐन्द्राबार्हस्पत्यात् ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्येभ्यः
षष्ठीऐन्द्राबार्हस्पत्यस्य ऐन्द्राबार्हस्पत्ययोः ऐन्द्राबार्हस्पत्यानाम्
सप्तमीऐन्द्राबार्हस्पत्ये ऐन्द्राबार्हस्पत्ययोः ऐन्द्राबार्हस्पत्येषु

समास ऐन्द्राबार्हस्पत्य

अव्यय ॰ऐन्द्राबार्हस्पत्यम् ॰ऐन्द्राबार्हस्पत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria