Declension table of ahituṇḍika

Deva

MasculineSingularDualPlural
Nominativeahituṇḍikaḥ ahituṇḍikau ahituṇḍikāḥ
Vocativeahituṇḍika ahituṇḍikau ahituṇḍikāḥ
Accusativeahituṇḍikam ahituṇḍikau ahituṇḍikān
Instrumentalahituṇḍikena ahituṇḍikābhyām ahituṇḍikaiḥ ahituṇḍikebhiḥ
Dativeahituṇḍikāya ahituṇḍikābhyām ahituṇḍikebhyaḥ
Ablativeahituṇḍikāt ahituṇḍikābhyām ahituṇḍikebhyaḥ
Genitiveahituṇḍikasya ahituṇḍikayoḥ ahituṇḍikānām
Locativeahituṇḍike ahituṇḍikayoḥ ahituṇḍikeṣu

Compound ahituṇḍika -

Adverb -ahituṇḍikam -ahituṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria