Declension table of ahituṇḍa

Deva

NeuterSingularDualPlural
Nominativeahituṇḍam ahituṇḍe ahituṇḍāni
Vocativeahituṇḍa ahituṇḍe ahituṇḍāni
Accusativeahituṇḍam ahituṇḍe ahituṇḍāni
Instrumentalahituṇḍena ahituṇḍābhyām ahituṇḍaiḥ
Dativeahituṇḍāya ahituṇḍābhyām ahituṇḍebhyaḥ
Ablativeahituṇḍāt ahituṇḍābhyām ahituṇḍebhyaḥ
Genitiveahituṇḍasya ahituṇḍayoḥ ahituṇḍānām
Locativeahituṇḍe ahituṇḍayoḥ ahituṇḍeṣu

Compound ahituṇḍa -

Adverb -ahituṇḍam -ahituṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria