Declension table of ahita

Deva

NeuterSingularDualPlural
Nominativeahitam ahite ahitāni
Vocativeahita ahite ahitāni
Accusativeahitam ahite ahitāni
Instrumentalahitena ahitābhyām ahitaiḥ
Dativeahitāya ahitābhyām ahitebhyaḥ
Ablativeahitāt ahitābhyām ahitebhyaḥ
Genitiveahitasya ahitayoḥ ahitānām
Locativeahite ahitayoḥ ahiteṣu

Compound ahita -

Adverb -ahitam -ahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria