Declension table of ahita

Deva

MasculineSingularDualPlural
Nominativeahitaḥ ahitau ahitāḥ
Vocativeahita ahitau ahitāḥ
Accusativeahitam ahitau ahitān
Instrumentalahitena ahitābhyām ahitaiḥ ahitebhiḥ
Dativeahitāya ahitābhyām ahitebhyaḥ
Ablativeahitāt ahitābhyām ahitebhyaḥ
Genitiveahitasya ahitayoḥ ahitānām
Locativeahite ahitayoḥ ahiteṣu

Compound ahita -

Adverb -ahitam -ahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria