Declension table of ahirbudhnyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeahirbudhnyasaṃhitā ahirbudhnyasaṃhite ahirbudhnyasaṃhitāḥ
Vocativeahirbudhnyasaṃhite ahirbudhnyasaṃhite ahirbudhnyasaṃhitāḥ
Accusativeahirbudhnyasaṃhitām ahirbudhnyasaṃhite ahirbudhnyasaṃhitāḥ
Instrumentalahirbudhnyasaṃhitayā ahirbudhnyasaṃhitābhyām ahirbudhnyasaṃhitābhiḥ
Dativeahirbudhnyasaṃhitāyai ahirbudhnyasaṃhitābhyām ahirbudhnyasaṃhitābhyaḥ
Ablativeahirbudhnyasaṃhitāyāḥ ahirbudhnyasaṃhitābhyām ahirbudhnyasaṃhitābhyaḥ
Genitiveahirbudhnyasaṃhitāyāḥ ahirbudhnyasaṃhitayoḥ ahirbudhnyasaṃhitānām
Locativeahirbudhnyasaṃhitāyām ahirbudhnyasaṃhitayoḥ ahirbudhnyasaṃhitāsu

Adverb -ahirbudhnyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria