सुबन्तावली अहिच्छत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाअहिच्छत्त्रः अहिच्छत्त्रौ अहिच्छत्त्राः
सम्बोधनम्अहिच्छत्त्र अहिच्छत्त्रौ अहिच्छत्त्राः
द्वितीयाअहिच्छत्त्रम् अहिच्छत्त्रौ अहिच्छत्त्रान्
तृतीयाअहिच्छत्त्रेण अहिच्छत्त्राभ्याम् अहिच्छत्त्रैः अहिच्छत्त्रेभिः
चतुर्थीअहिच्छत्त्राय अहिच्छत्त्राभ्याम् अहिच्छत्त्रेभ्यः
पञ्चमीअहिच्छत्त्रात् अहिच्छत्त्राभ्याम् अहिच्छत्त्रेभ्यः
षष्ठीअहिच्छत्त्रस्य अहिच्छत्त्रयोः अहिच्छत्त्राणाम्
सप्तमीअहिच्छत्त्रे अहिच्छत्त्रयोः अहिच्छत्त्रेषु

समास अहिच्छत्त्र

अव्यय ॰अहिच्छत्त्रम् ॰अहिच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria