Declension table of ahiṃsaka

Deva

MasculineSingularDualPlural
Nominativeahiṃsakaḥ ahiṃsakau ahiṃsakāḥ
Vocativeahiṃsaka ahiṃsakau ahiṃsakāḥ
Accusativeahiṃsakam ahiṃsakau ahiṃsakān
Instrumentalahiṃsakena ahiṃsakābhyām ahiṃsakaiḥ ahiṃsakebhiḥ
Dativeahiṃsakāya ahiṃsakābhyām ahiṃsakebhyaḥ
Ablativeahiṃsakāt ahiṃsakābhyām ahiṃsakebhyaḥ
Genitiveahiṃsakasya ahiṃsakayoḥ ahiṃsakānām
Locativeahiṃsake ahiṃsakayoḥ ahiṃsakeṣu

Compound ahiṃsaka -

Adverb -ahiṃsakam -ahiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria