Declension table of ahasta

Deva

NeuterSingularDualPlural
Nominativeahastam ahaste ahastāni
Vocativeahasta ahaste ahastāni
Accusativeahastam ahaste ahastāni
Instrumentalahastena ahastābhyām ahastaiḥ
Dativeahastāya ahastābhyām ahastebhyaḥ
Ablativeahastāt ahastābhyām ahastebhyaḥ
Genitiveahastasya ahastayoḥ ahastānām
Locativeahaste ahastayoḥ ahasteṣu

Compound ahasta -

Adverb -ahastam -ahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria