Declension table of ahasta

Deva

MasculineSingularDualPlural
Nominativeahastaḥ ahastau ahastāḥ
Vocativeahasta ahastau ahastāḥ
Accusativeahastam ahastau ahastān
Instrumentalahastena ahastābhyām ahastaiḥ ahastebhiḥ
Dativeahastāya ahastābhyām ahastebhyaḥ
Ablativeahastāt ahastābhyām ahastebhyaḥ
Genitiveahastasya ahastayoḥ ahastānām
Locativeahaste ahastayoḥ ahasteṣu

Compound ahasta -

Adverb -ahastam -ahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria