सुबन्तावली अहमुत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहमुत्तरम् अहमुत्तरे अहमुत्तराणि
सम्बोधनम्अहमुत्तर अहमुत्तरे अहमुत्तराणि
द्वितीयाअहमुत्तरम् अहमुत्तरे अहमुत्तराणि
तृतीयाअहमुत्तरेण अहमुत्तराभ्याम् अहमुत्तरैः
चतुर्थीअहमुत्तराय अहमुत्तराभ्याम् अहमुत्तरेभ्यः
पञ्चमीअहमुत्तरात् अहमुत्तराभ्याम् अहमुत्तरेभ्यः
षष्ठीअहमुत्तरस्य अहमुत्तरयोः अहमुत्तराणाम्
सप्तमीअहमुत्तरे अहमुत्तरयोः अहमुत्तरेषु

समास अहमुत्तर

अव्यय ॰अहमुत्तरम् ॰अहमुत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria