Declension table of ahāryatva

Deva

NeuterSingularDualPlural
Nominativeahāryatvam ahāryatve ahāryatvāni
Vocativeahāryatva ahāryatve ahāryatvāni
Accusativeahāryatvam ahāryatve ahāryatvāni
Instrumentalahāryatvena ahāryatvābhyām ahāryatvaiḥ
Dativeahāryatvāya ahāryatvābhyām ahāryatvebhyaḥ
Ablativeahāryatvāt ahāryatvābhyām ahāryatvebhyaḥ
Genitiveahāryatvasya ahāryatvayoḥ ahāryatvānām
Locativeahāryatve ahāryatvayoḥ ahāryatveṣu

Compound ahāryatva -

Adverb -ahāryatvam -ahāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria