Declension table of ahaṃvimarśa

Deva

MasculineSingularDualPlural
Nominativeahaṃvimarśaḥ ahaṃvimarśau ahaṃvimarśāḥ
Vocativeahaṃvimarśa ahaṃvimarśau ahaṃvimarśāḥ
Accusativeahaṃvimarśam ahaṃvimarśau ahaṃvimarśān
Instrumentalahaṃvimarśena ahaṃvimarśābhyām ahaṃvimarśaiḥ ahaṃvimarśebhiḥ
Dativeahaṃvimarśāya ahaṃvimarśābhyām ahaṃvimarśebhyaḥ
Ablativeahaṃvimarśāt ahaṃvimarśābhyām ahaṃvimarśebhyaḥ
Genitiveahaṃvimarśasya ahaṃvimarśayoḥ ahaṃvimarśānām
Locativeahaṃvimarśe ahaṃvimarśayoḥ ahaṃvimarśeṣu

Compound ahaṃvimarśa -

Adverb -ahaṃvimarśam -ahaṃvimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria