Declension table of ahaṃvādin

Deva

MasculineSingularDualPlural
Nominativeahaṃvādī ahaṃvādinau ahaṃvādinaḥ
Vocativeahaṃvādin ahaṃvādinau ahaṃvādinaḥ
Accusativeahaṃvādinam ahaṃvādinau ahaṃvādinaḥ
Instrumentalahaṃvādinā ahaṃvādibhyām ahaṃvādibhiḥ
Dativeahaṃvādine ahaṃvādibhyām ahaṃvādibhyaḥ
Ablativeahaṃvādinaḥ ahaṃvādibhyām ahaṃvādibhyaḥ
Genitiveahaṃvādinaḥ ahaṃvādinoḥ ahaṃvādinām
Locativeahaṃvādini ahaṃvādinoḥ ahaṃvādiṣu

Compound ahaṃvādi -

Adverb -ahaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria