Declension table of ahamparāmarśa

Deva

MasculineSingularDualPlural
Nominativeahamparāmarśaḥ ahamparāmarśau ahamparāmarśāḥ
Vocativeahamparāmarśa ahamparāmarśau ahamparāmarśāḥ
Accusativeahamparāmarśam ahamparāmarśau ahamparāmarśān
Instrumentalahamparāmarśena ahamparāmarśābhyām ahamparāmarśaiḥ ahamparāmarśebhiḥ
Dativeahamparāmarśāya ahamparāmarśābhyām ahamparāmarśebhyaḥ
Ablativeahamparāmarśāt ahamparāmarśābhyām ahamparāmarśebhyaḥ
Genitiveahamparāmarśasya ahamparāmarśayoḥ ahamparāmarśānām
Locativeahamparāmarśe ahamparāmarśayoḥ ahamparāmarśeṣu

Compound ahamparāmarśa -

Adverb -ahamparāmarśam -ahamparāmarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria