Declension table of ahaṅkṛti

Deva

FeminineSingularDualPlural
Nominativeahaṅkṛtiḥ ahaṅkṛtī ahaṅkṛtayaḥ
Vocativeahaṅkṛte ahaṅkṛtī ahaṅkṛtayaḥ
Accusativeahaṅkṛtim ahaṅkṛtī ahaṅkṛtīḥ
Instrumentalahaṅkṛtyā ahaṅkṛtibhyām ahaṅkṛtibhiḥ
Dativeahaṅkṛtyai ahaṅkṛtaye ahaṅkṛtibhyām ahaṅkṛtibhyaḥ
Ablativeahaṅkṛtyāḥ ahaṅkṛteḥ ahaṅkṛtibhyām ahaṅkṛtibhyaḥ
Genitiveahaṅkṛtyāḥ ahaṅkṛteḥ ahaṅkṛtyoḥ ahaṅkṛtīnām
Locativeahaṅkṛtyām ahaṅkṛtau ahaṅkṛtyoḥ ahaṅkṛtiṣu

Compound ahaṅkṛti -

Adverb -ahaṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria