Declension table of ahambhāva

Deva

MasculineSingularDualPlural
Nominativeahambhāvaḥ ahambhāvau ahambhāvāḥ
Vocativeahambhāva ahambhāvau ahambhāvāḥ
Accusativeahambhāvam ahambhāvau ahambhāvān
Instrumentalahambhāvena ahambhāvābhyām ahambhāvaiḥ ahambhāvebhiḥ
Dativeahambhāvāya ahambhāvābhyām ahambhāvebhyaḥ
Ablativeahambhāvāt ahambhāvābhyām ahambhāvebhyaḥ
Genitiveahambhāvasya ahambhāvayoḥ ahambhāvānām
Locativeahambhāve ahambhāvayoḥ ahambhāveṣu

Compound ahambhāva -

Adverb -ahambhāvam -ahambhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria