सुबन्तावली अघोरघण्ट

Roma

पुमान्एकद्विबहु
प्रथमाअघोरघण्टः अघोरघण्टौ अघोरघण्टाः
सम्बोधनम्अघोरघण्ट अघोरघण्टौ अघोरघण्टाः
द्वितीयाअघोरघण्टम् अघोरघण्टौ अघोरघण्टान्
तृतीयाअघोरघण्टेन अघोरघण्टाभ्याम् अघोरघण्टैः अघोरघण्टेभिः
चतुर्थीअघोरघण्टाय अघोरघण्टाभ्याम् अघोरघण्टेभ्यः
पञ्चमीअघोरघण्टात् अघोरघण्टाभ्याम् अघोरघण्टेभ्यः
षष्ठीअघोरघण्टस्य अघोरघण्टयोः अघोरघण्टानाम्
सप्तमीअघोरघण्टे अघोरघण्टयोः अघोरघण्टेषु

समास अघोरघण्ट

अव्यय ॰अघोरघण्टम् ॰अघोरघण्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria