सुबन्तावली अघमर्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघमर्षणम् अघमर्षणे अघमर्षणानि
सम्बोधनम्अघमर्षण अघमर्षणे अघमर्षणानि
द्वितीयाअघमर्षणम् अघमर्षणे अघमर्षणानि
तृतीयाअघमर्षणेन अघमर्षणाभ्याम् अघमर्षणैः
चतुर्थीअघमर्षणाय अघमर्षणाभ्याम् अघमर्षणेभ्यः
पञ्चमीअघमर्षणात् अघमर्षणाभ्याम् अघमर्षणेभ्यः
षष्ठीअघमर्षणस्य अघमर्षणयोः अघमर्षणानाम्
सप्तमीअघमर्षणे अघमर्षणयोः अघमर्षणेषु

समास अघमर्षण

अव्यय ॰अघमर्षणम् ॰अघमर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria