Declension table of ?aṅkhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṅkhayiṣyamāṇaḥ aṅkhayiṣyamāṇau aṅkhayiṣyamāṇāḥ
Vocativeaṅkhayiṣyamāṇa aṅkhayiṣyamāṇau aṅkhayiṣyamāṇāḥ
Accusativeaṅkhayiṣyamāṇam aṅkhayiṣyamāṇau aṅkhayiṣyamāṇān
Instrumentalaṅkhayiṣyamāṇena aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇaiḥ aṅkhayiṣyamāṇebhiḥ
Dativeaṅkhayiṣyamāṇāya aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇebhyaḥ
Ablativeaṅkhayiṣyamāṇāt aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇebhyaḥ
Genitiveaṅkhayiṣyamāṇasya aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇānām
Locativeaṅkhayiṣyamāṇe aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇeṣu

Compound aṅkhayiṣyamāṇa -

Adverb -aṅkhayiṣyamāṇam -aṅkhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria