सुबन्तावली ?अङ्खयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्खयिष्यमाणः अङ्खयिष्यमाणौ अङ्खयिष्यमाणाः
सम्बोधनम्अङ्खयिष्यमाण अङ्खयिष्यमाणौ अङ्खयिष्यमाणाः
द्वितीयाअङ्खयिष्यमाणम् अङ्खयिष्यमाणौ अङ्खयिष्यमाणान्
तृतीयाअङ्खयिष्यमाणेन अङ्खयिष्यमाणाभ्याम् अङ्खयिष्यमाणैः अङ्खयिष्यमाणेभिः
चतुर्थीअङ्खयिष्यमाणाय अङ्खयिष्यमाणाभ्याम् अङ्खयिष्यमाणेभ्यः
पञ्चमीअङ्खयिष्यमाणात् अङ्खयिष्यमाणाभ्याम् अङ्खयिष्यमाणेभ्यः
षष्ठीअङ्खयिष्यमाणस्य अङ्खयिष्यमाणयोः अङ्खयिष्यमाणानाम्
सप्तमीअङ्खयिष्यमाणे अङ्खयिष्यमाणयोः अङ्खयिष्यमाणेषु

समास अङ्खयिष्यमाण

अव्यय ॰अङ्खयिष्यमाणम् ॰अङ्खयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria