Declension table of ?aṅkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṅkṣyamāṇaḥ aṅkṣyamāṇau aṅkṣyamāṇāḥ
Vocativeaṅkṣyamāṇa aṅkṣyamāṇau aṅkṣyamāṇāḥ
Accusativeaṅkṣyamāṇam aṅkṣyamāṇau aṅkṣyamāṇān
Instrumentalaṅkṣyamāṇena aṅkṣyamāṇābhyām aṅkṣyamāṇaiḥ aṅkṣyamāṇebhiḥ
Dativeaṅkṣyamāṇāya aṅkṣyamāṇābhyām aṅkṣyamāṇebhyaḥ
Ablativeaṅkṣyamāṇāt aṅkṣyamāṇābhyām aṅkṣyamāṇebhyaḥ
Genitiveaṅkṣyamāṇasya aṅkṣyamāṇayoḥ aṅkṣyamāṇānām
Locativeaṅkṣyamāṇe aṅkṣyamāṇayoḥ aṅkṣyamāṇeṣu

Compound aṅkṣyamāṇa -

Adverb -aṅkṣyamāṇam -aṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria