सुबन्तावली ?अङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्क्ष्यमाणः अङ्क्ष्यमाणौ अङ्क्ष्यमाणाः
सम्बोधनम्अङ्क्ष्यमाण अङ्क्ष्यमाणौ अङ्क्ष्यमाणाः
द्वितीयाअङ्क्ष्यमाणम् अङ्क्ष्यमाणौ अङ्क्ष्यमाणान्
तृतीयाअङ्क्ष्यमाणेन अङ्क्ष्यमाणाभ्याम् अङ्क्ष्यमाणैः अङ्क्ष्यमाणेभिः
चतुर्थीअङ्क्ष्यमाणाय अङ्क्ष्यमाणाभ्याम् अङ्क्ष्यमाणेभ्यः
पञ्चमीअङ्क्ष्यमाणात् अङ्क्ष्यमाणाभ्याम् अङ्क्ष्यमाणेभ्यः
षष्ठीअङ्क्ष्यमाणस्य अङ्क्ष्यमाणयोः अङ्क्ष्यमाणानाम्
सप्तमीअङ्क्ष्यमाणे अङ्क्ष्यमाणयोः अङ्क्ष्यमाणेषु

समास अङ्क्ष्यमाण

अव्यय ॰अङ्क्ष्यमाणम् ॰अङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria