सुबन्तावली अङ्गुलीवेष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलीवेष्टः अङ्गुलीवेष्टौ अङ्गुलीवेष्टाः
सम्बोधनम्अङ्गुलीवेष्ट अङ्गुलीवेष्टौ अङ्गुलीवेष्टाः
द्वितीयाअङ्गुलीवेष्टम् अङ्गुलीवेष्टौ अङ्गुलीवेष्टान्
तृतीयाअङ्गुलीवेष्टेन अङ्गुलीवेष्टाभ्याम् अङ्गुलीवेष्टैः अङ्गुलीवेष्टेभिः
चतुर्थीअङ्गुलीवेष्टाय अङ्गुलीवेष्टाभ्याम् अङ्गुलीवेष्टेभ्यः
पञ्चमीअङ्गुलीवेष्टात् अङ्गुलीवेष्टाभ्याम् अङ्गुलीवेष्टेभ्यः
षष्ठीअङ्गुलीवेष्टस्य अङ्गुलीवेष्टयोः अङ्गुलीवेष्टानाम्
सप्तमीअङ्गुलीवेष्टे अङ्गुलीवेष्टयोः अङ्गुलीवेष्टेषु

समास अङ्गुलीवेष्ट

अव्यय ॰अङ्गुलीवेष्टम् ॰अङ्गुलीवेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria