सुबन्तावली अङ्गुलिषङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलिषङ्गः अङ्गुलिषङ्गौ अङ्गुलिषङ्गाः
सम्बोधनम्अङ्गुलिषङ्ग अङ्गुलिषङ्गौ अङ्गुलिषङ्गाः
द्वितीयाअङ्गुलिषङ्गम् अङ्गुलिषङ्गौ अङ्गुलिषङ्गान्
तृतीयाअङ्गुलिषङ्गेण अङ्गुलिषङ्गाभ्याम् अङ्गुलिषङ्गैः अङ्गुलिषङ्गेभिः
चतुर्थीअङ्गुलिषङ्गाय अङ्गुलिषङ्गाभ्याम् अङ्गुलिषङ्गेभ्यः
पञ्चमीअङ्गुलिषङ्गात् अङ्गुलिषङ्गाभ्याम् अङ्गुलिषङ्गेभ्यः
षष्ठीअङ्गुलिषङ्गस्य अङ्गुलिषङ्गयोः अङ्गुलिषङ्गाणाम्
सप्तमीअङ्गुलिषङ्गे अङ्गुलिषङ्गयोः अङ्गुलिषङ्गेषु

समास अङ्गुलिषङ्ग

अव्यय ॰अङ्गुलिषङ्गम् ॰अङ्गुलिषङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria