Declension table of ?aṅguṣṭhamātrī

Deva

FeminineSingularDualPlural
Nominativeaṅguṣṭhamātrī aṅguṣṭhamātryau aṅguṣṭhamātryaḥ
Vocativeaṅguṣṭhamātri aṅguṣṭhamātryau aṅguṣṭhamātryaḥ
Accusativeaṅguṣṭhamātrīm aṅguṣṭhamātryau aṅguṣṭhamātrīḥ
Instrumentalaṅguṣṭhamātryā aṅguṣṭhamātrībhyām aṅguṣṭhamātrībhiḥ
Dativeaṅguṣṭhamātryai aṅguṣṭhamātrībhyām aṅguṣṭhamātrībhyaḥ
Ablativeaṅguṣṭhamātryāḥ aṅguṣṭhamātrībhyām aṅguṣṭhamātrībhyaḥ
Genitiveaṅguṣṭhamātryāḥ aṅguṣṭhamātryoḥ aṅguṣṭhamātrīṇām
Locativeaṅguṣṭhamātryām aṅguṣṭhamātryoḥ aṅguṣṭhamātrīṣu

Compound aṅguṣṭhamātri - aṅguṣṭhamātrī -

Adverb -aṅguṣṭhamātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria