सुबन्तावली ?अङ्गुष्ठमात्री

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्गुष्ठमात्री अङ्गुष्ठमात्र्यौ अङ्गुष्ठमात्र्यः
सम्बोधनम्अङ्गुष्ठमात्रि अङ्गुष्ठमात्र्यौ अङ्गुष्ठमात्र्यः
द्वितीयाअङ्गुष्ठमात्रीम् अङ्गुष्ठमात्र्यौ अङ्गुष्ठमात्रीः
तृतीयाअङ्गुष्ठमात्र्या अङ्गुष्ठमात्रीभ्याम् अङ्गुष्ठमात्रीभिः
चतुर्थीअङ्गुष्ठमात्र्यै अङ्गुष्ठमात्रीभ्याम् अङ्गुष्ठमात्रीभ्यः
पञ्चमीअङ्गुष्ठमात्र्याः अङ्गुष्ठमात्रीभ्याम् अङ्गुष्ठमात्रीभ्यः
षष्ठीअङ्गुष्ठमात्र्याः अङ्गुष्ठमात्र्योः अङ्गुष्ठमात्रीणाम्
सप्तमीअङ्गुष्ठमात्र्याम् अङ्गुष्ठमात्र्योः अङ्गुष्ठमात्रीषु

समास अङ्गुष्ठमात्रि अङ्गुष्ठमात्री

अव्यय ॰अङ्गुष्ठमात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria