सुबन्तावली अङ्गाङ्गिभाव

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गाङ्गिभावः अङ्गाङ्गिभावौ अङ्गाङ्गिभावाः
सम्बोधनम्अङ्गाङ्गिभाव अङ्गाङ्गिभावौ अङ्गाङ्गिभावाः
द्वितीयाअङ्गाङ्गिभावम् अङ्गाङ्गिभावौ अङ्गाङ्गिभावान्
तृतीयाअङ्गाङ्गिभावेन अङ्गाङ्गिभावाभ्याम् अङ्गाङ्गिभावैः अङ्गाङ्गिभावेभिः
चतुर्थीअङ्गाङ्गिभावाय अङ्गाङ्गिभावाभ्याम् अङ्गाङ्गिभावेभ्यः
पञ्चमीअङ्गाङ्गिभावात् अङ्गाङ्गिभावाभ्याम् अङ्गाङ्गिभावेभ्यः
षष्ठीअङ्गाङ्गिभावस्य अङ्गाङ्गिभावयोः अङ्गाङ्गिभावानाम्
सप्तमीअङ्गाङ्गिभावे अङ्गाङ्गिभावयोः अङ्गाङ्गिभावेषु

समास अङ्गाङ्गिभाव

अव्यय ॰अङ्गाङ्गिभावम् ॰अङ्गाङ्गिभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria