Declension table of adyatva

Deva

NeuterSingularDualPlural
Nominativeadyatvam adyatve adyatvāni
Vocativeadyatva adyatve adyatvāni
Accusativeadyatvam adyatve adyatvāni
Instrumentaladyatvena adyatvābhyām adyatvaiḥ
Dativeadyatvāya adyatvābhyām adyatvebhyaḥ
Ablativeadyatvāt adyatvābhyām adyatvebhyaḥ
Genitiveadyatvasya adyatvayoḥ adyatvānām
Locativeadyatve adyatvayoḥ adyatveṣu

Compound adyatva -

Adverb -adyatvam -adyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria