Declension table of adyatana

Deva

MasculineSingularDualPlural
Nominativeadyatanaḥ adyatanau adyatanāḥ
Vocativeadyatana adyatanau adyatanāḥ
Accusativeadyatanam adyatanau adyatanān
Instrumentaladyatanena adyatanābhyām adyatanaiḥ adyatanebhiḥ
Dativeadyatanāya adyatanābhyām adyatanebhyaḥ
Ablativeadyatanāt adyatanābhyām adyatanebhyaḥ
Genitiveadyatanasya adyatanayoḥ adyatanānām
Locativeadyatane adyatanayoḥ adyataneṣu

Compound adyatana -

Adverb -adyatanam -adyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria