Declension table of adyārabhya

Deva

NeuterSingularDualPlural
Nominativeadyārabhyam adyārabhye adyārabhyāṇi
Vocativeadyārabhya adyārabhye adyārabhyāṇi
Accusativeadyārabhyam adyārabhye adyārabhyāṇi
Instrumentaladyārabhyeṇa adyārabhyābhyām adyārabhyaiḥ
Dativeadyārabhyāya adyārabhyābhyām adyārabhyebhyaḥ
Ablativeadyārabhyāt adyārabhyābhyām adyārabhyebhyaḥ
Genitiveadyārabhyasya adyārabhyayoḥ adyārabhyāṇām
Locativeadyārabhye adyārabhyayoḥ adyārabhyeṣu

Compound adyārabhya -

Adverb -adyārabhyam -adyārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria