Declension table of advitīya

Deva

MasculineSingularDualPlural
Nominativeadvitīyaḥ advitīyau advitīyāḥ
Vocativeadvitīya advitīyau advitīyāḥ
Accusativeadvitīyam advitīyau advitīyān
Instrumentaladvitīyena advitīyābhyām advitīyaiḥ advitīyebhiḥ
Dativeadvitīyāya advitīyābhyām advitīyebhyaḥ
Ablativeadvitīyāt advitīyābhyām advitīyebhyaḥ
Genitiveadvitīyasya advitīyayoḥ advitīyānām
Locativeadvitīye advitīyayoḥ advitīyeṣu

Compound advitīya -

Adverb -advitīyam -advitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria