Declension table of advayavādin

Deva

NeuterSingularDualPlural
Nominativeadvayavādi advayavādinī advayavādīni
Vocativeadvayavādin advayavādi advayavādinī advayavādīni
Accusativeadvayavādi advayavādinī advayavādīni
Instrumentaladvayavādinā advayavādibhyām advayavādibhiḥ
Dativeadvayavādine advayavādibhyām advayavādibhyaḥ
Ablativeadvayavādinaḥ advayavādibhyām advayavādibhyaḥ
Genitiveadvayavādinaḥ advayavādinoḥ advayavādinām
Locativeadvayavādini advayavādinoḥ advayavādiṣu

Compound advayavādi -

Adverb -advayavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria