Declension table of advaitavādin

Deva

NeuterSingularDualPlural
Nominativeadvaitavādi advaitavādinī advaitavādīni
Vocativeadvaitavādin advaitavādi advaitavādinī advaitavādīni
Accusativeadvaitavādi advaitavādinī advaitavādīni
Instrumentaladvaitavādinā advaitavādibhyām advaitavādibhiḥ
Dativeadvaitavādine advaitavādibhyām advaitavādibhyaḥ
Ablativeadvaitavādinaḥ advaitavādibhyām advaitavādibhyaḥ
Genitiveadvaitavādinaḥ advaitavādinoḥ advaitavādinām
Locativeadvaitavādini advaitavādinoḥ advaitavādiṣu

Compound advaitavādi -

Adverb -advaitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria