Declension table of advaitasiddhi

Deva

FeminineSingularDualPlural
Nominativeadvaitasiddhiḥ advaitasiddhī advaitasiddhayaḥ
Vocativeadvaitasiddhe advaitasiddhī advaitasiddhayaḥ
Accusativeadvaitasiddhim advaitasiddhī advaitasiddhīḥ
Instrumentaladvaitasiddhyā advaitasiddhibhyām advaitasiddhibhiḥ
Dativeadvaitasiddhyai advaitasiddhaye advaitasiddhibhyām advaitasiddhibhyaḥ
Ablativeadvaitasiddhyāḥ advaitasiddheḥ advaitasiddhibhyām advaitasiddhibhyaḥ
Genitiveadvaitasiddhyāḥ advaitasiddheḥ advaitasiddhyoḥ advaitasiddhīnām
Locativeadvaitasiddhyām advaitasiddhau advaitasiddhyoḥ advaitasiddhiṣu

Compound advaitasiddhi -

Adverb -advaitasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria