Declension table of adūrabhava

Deva

NeuterSingularDualPlural
Nominativeadūrabhavam adūrabhave adūrabhavāṇi
Vocativeadūrabhava adūrabhave adūrabhavāṇi
Accusativeadūrabhavam adūrabhave adūrabhavāṇi
Instrumentaladūrabhaveṇa adūrabhavābhyām adūrabhavaiḥ
Dativeadūrabhavāya adūrabhavābhyām adūrabhavebhyaḥ
Ablativeadūrabhavāt adūrabhavābhyām adūrabhavebhyaḥ
Genitiveadūrabhavasya adūrabhavayoḥ adūrabhavāṇām
Locativeadūrabhave adūrabhavayoḥ adūrabhaveṣu

Compound adūrabhava -

Adverb -adūrabhavam -adūrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria