Declension table of adīrghasūtra

Deva

MasculineSingularDualPlural
Nominativeadīrghasūtraḥ adīrghasūtrau adīrghasūtrāḥ
Vocativeadīrghasūtra adīrghasūtrau adīrghasūtrāḥ
Accusativeadīrghasūtram adīrghasūtrau adīrghasūtrān
Instrumentaladīrghasūtreṇa adīrghasūtrābhyām adīrghasūtraiḥ
Dativeadīrghasūtrāya adīrghasūtrābhyām adīrghasūtrebhyaḥ
Ablativeadīrghasūtrāt adīrghasūtrābhyām adīrghasūtrebhyaḥ
Genitiveadīrghasūtrasya adīrghasūtrayoḥ adīrghasūtrāṇām
Locativeadīrghasūtre adīrghasūtrayoḥ adīrghasūtreṣu

Compound adīrghasūtra -

Adverb -adīrghasūtram -adīrghasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria