Declension table of adīnātman

Deva

MasculineSingularDualPlural
Nominativeadīnātmā adīnātmānau adīnātmānaḥ
Vocativeadīnātman adīnātmānau adīnātmānaḥ
Accusativeadīnātmānam adīnātmānau adīnātmanaḥ
Instrumentaladīnātmanā adīnātmabhyām adīnātmabhiḥ
Dativeadīnātmane adīnātmabhyām adīnātmabhyaḥ
Ablativeadīnātmanaḥ adīnātmabhyām adīnātmabhyaḥ
Genitiveadīnātmanaḥ adīnātmanoḥ adīnātmanām
Locativeadīnātmani adīnātmanoḥ adīnātmasu

Compound adīnātma -

Adverb -adīnātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria