Declension table of adhyeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyeṣaṇam adhyeṣaṇe adhyeṣaṇāni
Vocativeadhyeṣaṇa adhyeṣaṇe adhyeṣaṇāni
Accusativeadhyeṣaṇam adhyeṣaṇe adhyeṣaṇāni
Instrumentaladhyeṣaṇena adhyeṣaṇābhyām adhyeṣaṇaiḥ
Dativeadhyeṣaṇāya adhyeṣaṇābhyām adhyeṣaṇebhyaḥ
Ablativeadhyeṣaṇāt adhyeṣaṇābhyām adhyeṣaṇebhyaḥ
Genitiveadhyeṣaṇasya adhyeṣaṇayoḥ adhyeṣaṇānām
Locativeadhyeṣaṇe adhyeṣaṇayoḥ adhyeṣaṇeṣu

Compound adhyeṣaṇa -

Adverb -adhyeṣaṇam -adhyeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria